2022-10-11

मार्गशीर्षः-09-17 , मेषः-अश्विनी🌛🌌 , कन्या-चित्रा-06-25🌞🌌 , इषः-07-19🌞🪐 , मङ्गलः

  • Indian civil date: 1944-07-19, Islamic: 1444-03-15 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►25:29*; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — अश्विनी►16:14; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — हर्षणः►15:11; वज्रम्►
  • २|🌛-🌞|करणम् — तैतिलः►13:29; गरः►25:29*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - शुक्रः (3.08° → 2.82°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-121.02° → -120.02°), गुरुः (-164.15° → -163.04°), बुधः (17.64° → 17.36°), मङ्गलः (114.62° → 115.37°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:06🌞️-17:59🌇
  • 🌛चन्द्रास्तमयः—07:14; चन्द्रोदयः—19:12

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:38; मध्याह्नः—12:06-13:34; अपराह्णः—15:03-16:31; सायाह्नः—17:59-19:31
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:42-12:29; अपराह्णः-मु॰2—14:04-14:51; सायाह्नः-मु॰2—16:25-17:12; सायाह्नः-मु॰3—17:12-17:59
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:53-01:19

  • राहुकालः—15:03-16:31; यमघण्टः—09:09-10:38; गुलिककालः—12:06-13:34

  • शूलम्—उदीची (►10:55); परिहारः–क्षीरम्