2022-10-12

मार्गशीर्षः-09-18 , मेषः-अपभरणी🌛🌌 , कन्या-चित्रा-06-26🌞🌌 , इषः-07-20🌞🪐 , बुधः

  • Indian civil date: 1944-07-20, Islamic: 1444-03-16 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►25:59*; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — अपभरणी►17:07; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — वज्रम्►14:14; सिद्धिः►
  • २|🌛-🌞|करणम् — वणिजः►13:39; विष्टिः►25:59*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शुक्रः (2.82° → 2.55°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (17.36° → 17.00°), शनैश्चरः (-120.02° → -119.01°), मङ्गलः (115.37° → 116.13°), गुरुः (-163.04° → -161.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:06🌞️-17:59🌇
  • 🌛चन्द्रास्तमयः—08:07; चन्द्रोदयः—19:57

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:06-13:34; अपराह्णः—15:02-16:30; सायाह्नः—17:59-19:30
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:42-12:29; अपराह्णः-मु॰2—14:03-14:50; सायाह्नः-मु॰2—16:25-17:12; सायाह्नः-मु॰3—17:12-17:59
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:52-01:19

  • राहुकालः—12:06-13:34; यमघण्टः—07:41-09:09; गुलिककालः—10:37-12:06

  • शूलम्—उदीची (►12:29); परिहारः–क्षीरम्