2022-10-13

मार्गशीर्षः-09-19 , वृषभः-कृत्तिका🌛🌌 , कन्या-चित्रा-06-27🌞🌌 , इषः-07-21🌞🪐 , गुरुः

  • Indian civil date: 1944-07-21, Islamic: 1444-03-17 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►27:08*; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►18:38; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — सिद्धिः►13:48; व्यतीपातः►
  • २|🌛-🌞|करणम् — बवः►14:29; बालवः►27:08*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शुक्रः (2.55° → 2.29°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-119.01° → -118.00°), बुधः (17.00° → 16.57°), गुरुः (-161.93° → -160.82°), मङ्गलः (116.13° → 116.89°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:05🌞️-17:58🌇
  • 🌛चन्द्रास्तमयः—09:00; चन्द्रोदयः—20:43

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:05-13:34; अपराह्णः—15:02-16:30; सायाह्नः—17:58-19:30
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:42-12:29; अपराह्णः-मु॰2—14:03-14:50; सायाह्नः-मु॰2—16:24-17:11; सायाह्नः-मु॰3—17:11-17:58
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:52-01:19

  • राहुकालः—13:34-15:02; यमघण्टः—06:13-07:41; गुलिककालः—09:09-10:37

  • शूलम्—दक्षिणा (►14:03); परिहारः–तैलम्