2022-10-15

मार्गशीर्षः-09-21 , वृषभः-मृगशीर्षम्🌛🌌 , कन्या-चित्रा-06-29🌞🌌 , इषः-07-23🌞🪐 , शनिः

  • Indian civil date: 1944-07-23, Islamic: 1444-03-19 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►23:19; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — वरीयान्►14:18; परिघः►
  • २|🌛-🌞|करणम् — गरः►17:55; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (2.03° → 1.77°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (117.68° → 118.47°), बुधः (16.08° → 15.54°), गुरुः (-159.71° → -158.61°), शनैश्चरः (-117.00° → -115.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:05🌞️-17:57🌇
  • 🌛चन्द्रास्तमयः—10:43; चन्द्रोदयः—22:21

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:05-13:33; अपराह्णः—15:01-16:29; सायाह्नः—17:57-19:29
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:41-12:28; अपराह्णः-मु॰2—14:02-14:49; सायाह्नः-मु॰2—16:23-17:10; सायाह्नः-मु॰3—17:10-17:57
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:51-01:19

  • राहुकालः—09:09-10:37; यमघण्टः—13:33-15:01; गुलिककालः—06:13-07:41

  • शूलम्—प्राची (►09:21); परिहारः–दधि