2022-10-16

मार्गशीर्षः-09-21 , मिथुनम्-आर्द्रा🌛🌌 , कन्या-चित्रा-06-30🌞🌌 , इषः-07-24🌞🪐 , भानुः

  • Indian civil date: 1944-07-24, Islamic: 1444-03-20 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►07:04; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►26:11*; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — परिघः►15:03; शिवः►
  • २|🌛-🌞|करणम् — वणिजः►07:04; विष्टिः►20:16; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (1.77° → 1.51°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (118.47° → 119.27°), गुरुः (-158.61° → -157.50°), बुधः (15.54° → 14.96°), शनैश्चरः (-115.99° → -114.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:05🌞️-17:56🌇
  • 🌛चन्द्रास्तमयः—11:33; चन्द्रोदयः—23:11

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:05-13:33; अपराह्णः—15:01-16:28; सायाह्नः—17:56-19:28
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:41-12:28; अपराह्णः-मु॰2—14:02-14:49; सायाह्नः-मु॰2—16:23-17:09; सायाह्नः-मु॰3—17:09-17:56
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:51-01:18

  • राहुकालः—16:28-17:56; यमघण्टः—12:05-13:33; गुलिककालः—15:01-16:28

  • शूलम्—प्रतीची (►10:54); परिहारः–गुडम्