2022-10-17

मार्गशीर्षः-09-22 , मिथुनम्-पुनर्वसुः🌛🌌 , कन्या-चित्रा-06-31🌞🌌 , इषः-07-25🌞🪐 , सोमः

  • Indian civil date: 1944-07-25, Islamic: 1444-03-21 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►09:30; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►29:09*; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — भाद्रपदः►18:51; आश्वयुजः►

  • 🌛+🌞योगः — शिवः►15:55; सिद्धः►
  • २|🌛-🌞|करणम् — बवः►09:30; बालवः►22:45; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (1.51° → 1.25°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (119.27° → 120.09°), बुधः (14.96° → 14.35°), गुरुः (-157.50° → -156.39°), शनैश्चरः (-114.99° → -113.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:04🌞️-17:56🌇
  • 🌛चन्द्रास्तमयः—12:21; चन्द्रोदयः—00:01*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:04-13:32; अपराह्णः—15:00-16:28; सायाह्नः—17:56-19:28
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:41-12:28; अपराह्णः-मु॰2—14:02-14:48; सायाह्नः-मु॰2—16:22-17:09; सायाह्नः-मु॰3—17:09-17:56
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:51-01:18

  • राहुकालः—07:41-09:09; यमघण्टः—10:37-12:04; गुलिककालः—13:32-15:00

  • शूलम्—प्राची (►09:21); परिहारः–दधि