2022-10-20

मार्गशीर्षः-09-25 , कर्कटः-आश्रेषा🌛🌌 , तुला-चित्रा-07-03🌞🌌 , इषः-07-28🌞🪐 , गुरुः

  • Indian civil date: 1944-07-28, Islamic: 1444-03-24 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►16:05; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►10:27; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — शुभः►17:47; शुक्लः►
  • २|🌛-🌞|करणम् — विष्टिः►16:05; बवः►28:48*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (13.06° → 12.39°), शुक्रः (0.74° → 0.48°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-154.19° → -153.09°), मङ्गलः (121.76° → 122.62°), शनैश्चरः (-111.99° → -110.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:14-12:04🌞️-17:54🌇
  • 🌛चन्द्रास्तमयः—14:30; चन्द्रोदयः—02:29*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:41; साङ्गवः—09:09-10:36; मध्याह्नः—12:04-13:31; अपराह्णः—14:59-16:27; सायाह्नः—17:54-19:27
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:20-10:07; पूर्वाह्णः-मु॰2—11:41-12:27; अपराह्णः-मु॰2—14:01-14:47; सायाह्नः-मु॰2—16:21-17:07; सायाह्नः-मु॰3—17:07-17:54
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:50-01:18

  • राहुकालः—13:31-14:59; यमघण्टः—06:14-07:41; गुलिककालः—09:09-10:36

  • शूलम्—दक्षिणा (►14:01); परिहारः–तैलम्

उत्सवाः

  • सायन-वैधृतिः

सायन-वैधृतिः

  • →02:51