2022-10-21

मार्गशीर्षः-09-26 , सिंहः-मघा🌛🌌 , तुला-चित्रा-07-04🌞🌌 , इषः-07-29🌞🪐 , शुक्रः

  • Indian civil date: 1944-07-29, Islamic: 1444-03-25 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►17:23; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — मघा►12:25; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — शुक्लः►17:41; ब्रह्म►
  • २|🌛-🌞|करणम् — बालवः►17:23; कौलवः►29:48*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (0.48° → 0.22°), बुधः (12.39° → 11.71°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (122.62° → 123.49°), गुरुः (-153.09° → -151.99°), शनैश्चरः (-110.99° → -109.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:14-12:04🌞️-17:54🌇
  • 🌛चन्द्रास्तमयः—15:10; चन्द्रोदयः—03:18*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:41; साङ्गवः—09:09-10:36; मध्याह्नः—12:04-13:31; अपराह्णः—14:59-16:26; सायाह्नः—17:54-19:26
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-07:01; प्रातः-मु॰2—07:01-07:47; साङ्गवः-मु॰2—09:20-10:07; पूर्वाह्णः-मु॰2—11:40-12:27; अपराह्णः-मु॰2—14:00-14:47; सायाह्नः-मु॰2—16:20-17:07; सायाह्नः-मु॰3—17:07-17:54
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:25; मध्यरात्रिः—22:50-01:18

  • राहुकालः—10:36-12:04; यमघण्टः—14:59-16:26; गुलिककालः—07:41-09:09

  • शूलम्—प्रतीची (►10:54); परिहारः–गुडम्