2022-10-23

मार्गशीर्षः-09-28 , कन्या-उत्तरफल्गुनी🌛🌌 , तुला-चित्रा-07-06🌞🌌 , ऊर्जः-08-01🌞🪐 , भानुः

  • Indian civil date: 1944-08-01, Islamic: 1444-03-27 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►18:03; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►14:31; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — इन्द्रः►16:01; वैधृतिः►
  • २|🌛-🌞|करणम् — वणिजः►18:03; विष्टिः►29:50*; शकुनिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-0.04° → -0.29°), बुधः (11.02° → 10.33°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-109.00° → -108.00°), मङ्गलः (124.38° → 125.27°), गुरुः (-150.89° → -149.80°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:14-12:03🌞️-17:53🌇
  • 🌛चन्द्रास्तमयः—16:29; चन्द्रोदयः—04:59*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:42; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:31; अपराह्णः—14:58-16:25; सायाह्नः—17:53-19:25
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-07:01; प्रातः-मु॰2—07:01-07:47; साङ्गवः-मु॰2—09:20-10:07; पूर्वाह्णः-मु॰2—11:40-12:27; अपराह्णः-मु॰2—14:00-14:46; सायाह्नः-मु॰2—16:20-17:06; सायाह्नः-मु॰3—17:06-17:53
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:25; मध्यरात्रिः—22:49-01:18

  • राहुकालः—16:25-17:53; यमघण्टः—12:03-13:31; गुलिककालः—14:58-16:25

  • शूलम्—प्रतीची (►10:54); परिहारः–गुडम्