2022-10-24

मार्गशीर्षः-09-29 , कन्या-हस्तः🌛🌌 , तुला-चित्रा-07-07🌞🌌 , ऊर्जः-08-02🌞🪐 , सोमः

  • Indian civil date: 1944-08-02, Islamic: 1444-03-28 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►17:27; अमावास्या►
  • 🌌🌛नक्षत्रम् — हस्तः►14:39; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►11:46; स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — वैधृतिः►14:27; विष्कम्भः►
  • २|🌛-🌞|करणम् — शकुनिः►17:27; चतुष्पात्►28:56*; नाग►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-0.29° → -0.55°), बुधः (10.33° → 9.63°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-108.00° → -107.01°), मङ्गलः (125.27° → 126.19°), गुरुः (-149.80° → -148.71°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:14-12:03🌞️-17:52🌇
  • 🌛चन्द्रास्तमयः—17:11; चन्द्रोदयः—05:52*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:42; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:31; अपराह्णः—14:58-16:25; सायाह्नः—17:52-19:25
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-07:01; प्रातः-मु॰2—07:01-07:47; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:27; अपराह्णः-मु॰2—14:00-14:46; सायाह्नः-मु॰2—16:19-17:06; सायाह्नः-मु॰3—17:06-17:52
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:25; मध्यरात्रिः—22:49-01:18

  • राहुकालः—07:42-09:09; यमघण्टः—10:36-12:03; गुलिककालः—13:31-14:58

  • शूलम्—प्राची (►09:21); परिहारः–दधि