2022-10-29

पौषः-10-04 , वृश्चिकः-ज्येष्ठा🌛🌌 , तुला-स्वाती-07-12🌞🌌 , ऊर्जः-08-07🌞🪐 , शनिः

  • Indian civil date: 1944-08-07, Islamic: 1444-04-03 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►08:13; शुक्ल-पञ्चमी►29:50*; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►09:03; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — अतिगण्डः►22:18; सुकर्म►
  • २|🌛-🌞|करणम् — विष्टिः►08:13; बवः►19:02; बालवः►29:50*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (6.88° → 6.20°), शुक्रः (-1.57° → -1.83°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-103.04° → -102.05°), गुरुः (-144.35° → -143.27°), मङ्गलः (129.98° → 130.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:16-12:03🌞️-17:50🌇
  • 🌛चन्द्रोदयः—09:49; चन्द्रास्तमयः—21:31

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:16-07:42; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:30; अपराह्णः—14:56-16:23; सायाह्नः—17:50-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:16-07:02; प्रातः-मु॰2—07:02-07:48; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:59-14:45; सायाह्नः-मु॰2—16:17-17:04; सायाह्नः-मु॰3—17:04-17:50
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:26; मध्यरात्रिः—22:48-01:18

  • राहुकालः—09:09-10:36; यमघण्टः—13:30-14:56; गुलिककालः—06:16-07:42

  • शूलम्—प्राची (►09:21); परिहारः–दधि