2022-10-30

पौषः-10-06 , धनुः-मूला🌛🌌 , तुला-स्वाती-07-13🌞🌌 , ऊर्जः-08-08🌞🪐 , भानुः

  • Indian civil date: 1944-08-08, Islamic: 1444-04-04 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►27:28*; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — मूला►07:23; पूर्वाषाढा►29:45*; उत्तराषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — सुकर्म►19:11; धृतिः►
  • २|🌛-🌞|करणम् — कौलवः►16:38; तैतिलः►27:28*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-1.83° → -2.08°), बुधः (6.20° → 5.53°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-102.05° → -101.07°), गुरुः (-143.27° → -142.19°), मङ्गलः (130.96° → 131.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:16-12:03🌞️-17:50🌇
  • 🌛चन्द्रोदयः—10:49; चन्द्रास्तमयः—22:33

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:16-07:43; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:30; अपराह्णः—14:56-16:23; सायाह्नः—17:50-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:16-07:02; प्रातः-मु॰2—07:02-07:48; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:45; सायाह्नः-मु॰2—16:17-17:03; सायाह्नः-मु॰3—17:03-17:50
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:26; मध्यरात्रिः—22:48-01:18

  • राहुकालः—16:23-17:50; यमघण्टः—12:03-13:30; गुलिककालः—14:56-16:23

  • शूलम्—प्रतीची (►10:53); परिहारः–गुडम्