2022-11-01

पौषः-10-08 , मकरः-श्रवणः🌛🌌 , तुला-स्वाती-07-15🌞🌌 , ऊर्जः-08-10🌞🪐 , मङ्गलः

  • Indian civil date: 1944-08-10, Islamic: 1444-04-06 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►23:04; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — श्रवणः►26:50*; श्रविष्ठा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — शूलः►13:10; गण्डः►
  • २|🌛-🌞|करणम् — विष्टिः►12:07; बवः►23:04; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (4.86° → 4.20°), शुक्रः (-2.33° → -2.59°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (132.98° → 134.01°), गुरुः (-141.12° → -140.04°), शनैश्चरः (-100.08° → -99.10°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:16-12:03🌞️-17:49🌇
  • 🌛चन्द्रोदयः—12:41; चन्द्रास्तमयः—00:34*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:16-07:43; साङ्गवः—09:10-10:36; मध्याह्नः—12:03-13:29; अपराह्णः—14:56-16:22; सायाह्नः—17:49-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:16-07:03; प्रातः-मु॰2—07:03-07:49; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:17-17:03; सायाह्नः-मु॰3—17:03-17:49
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:27; मध्यरात्रिः—22:48-01:18

  • राहुकालः—14:56-16:22; यमघण्टः—09:10-10:36; गुलिककालः—12:03-13:29

  • शूलम्—उदीची (►10:53); परिहारः–क्षीरम्

उत्सवाः

  • सायन-व्यतीपातः

सायन-व्यतीपातः

  • 10:35→