2022-11-05

पौषः-10-12 , मीनः-उत्तरप्रोष्ठपदा🌛🌌 , तुला-स्वाती-07-19🌞🌌 , ऊर्जः-08-14🌞🪐 , शनिः

  • Indian civil date: 1944-08-14, Islamic: 1444-04-10 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►17:07; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►23:54; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — हर्षणः►25:17*; वज्रम्►
  • २|🌛-🌞|करणम् — बालवः►17:07; कौलवः►28:45*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-3.35° → -3.60°), बुधः (2.27° → 1.64°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-96.15° → -95.17°), मङ्गलः (137.18° → 138.27°), गुरुः (-136.83° → -135.77°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:18-12:03🌞️-17:48🌇
  • 🌛चन्द्रोदयः—15:41; चन्द्रास्तमयः—04:12*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:18-07:44; साङ्गवः—09:10-10:36; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:21; सायाह्नः—17:48-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:18-07:04; प्रातः-मु॰2—07:04-07:50; साङ्गवः-मु॰2—09:22-10:08; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:16-17:02; सायाह्नः-मु॰3—17:02-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:28; मध्यरात्रिः—22:48-01:18

  • राहुकालः—09:10-10:36; यमघण्टः—13:29-14:55; गुलिककालः—06:18-07:44

  • शूलम्—प्राची (►09:22); परिहारः–दधि