2022-11-06

पौषः-10-13 , मीनः-रेवती🌛🌌 , तुला-स्वाती-07-20🌞🌌 , ऊर्जः-08-15🌞🪐 , भानुः

  • Indian civil date: 1944-08-15, Islamic: 1444-04-11 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►16:29; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — रेवती►24:01*; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►19:56; विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — वज्रम्►23:44; सिद्धिः►
  • २|🌛-🌞|करणम् — तैतिलः►16:29; गरः►28:19*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (1.64° → 1.02°), शुक्रः (-3.60° → -3.85°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-95.17° → -94.19°), मङ्गलः (138.27° → 139.38°), गुरुः (-135.77° → -134.71°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:18-12:03🌞️-17:47🌇
  • 🌛चन्द्रोदयः—16:23; चन्द्रास्तमयः—05:04*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:18-07:44; साङ्गवः—09:10-10:37; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:21; सायाह्नः—17:47-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:18-07:04; प्रातः-मु॰2—07:04-07:50; साङ्गवः-मु॰2—09:22-10:08; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:16-17:02; सायाह्नः-मु॰3—17:02-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:28; मध्यरात्रिः—22:48-01:18

  • राहुकालः—16:21-17:47; यमघण्टः—12:03-13:29; गुलिककालः—14:55-16:21

  • शूलम्—प्रतीची (►10:54); परिहारः–गुडम्