2022-11-08

पौषः-10-15 , मेषः-अपभरणी🌛🌌 , तुला-विशाखा-07-22🌞🌌 , ऊर्जः-08-17🌞🪐 , मङ्गलः

  • Indian civil date: 1944-08-17, Islamic: 1444-04-13 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►16:32; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — अपभरणी►25:36*; कृत्तिका► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — व्यतीपातः►21:40; वरीयान्►
  • २|🌛-🌞|करणम् — बवः►16:32; बालवः►28:51*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (0.40° → -0.20°), शुक्रः (-4.10° → -4.35°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-93.22° → -92.24°), गुरुः (-133.65° → -132.59°), मङ्गलः (140.50° → 141.63°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:19-12:03🌞️-17:47🌇

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:19-07:45; साङ्गवः—09:11-10:37; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:21; सायाह्नः—17:47-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:19-07:05; प्रातः-मु॰2—07:05-07:50; साङ्गवः-मु॰2—09:22-10:08; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:29; मध्यरात्रिः—22:48-01:18

  • राहुकालः—14:55-16:21; यमघण्टः—09:11-10:37; गुलिककालः—12:03-13:29

  • शूलम्—उदीची (►10:54); परिहारः–क्षीरम्

उत्सवाः

  • आग्रयण-होमः द्राविडेषु, तैत्तिरीय-उत्सर्गः पौर्णमास्याम्, पार्वणव्रतम् पूर्णिमायाम्

आग्रयण-होमः द्राविडेषु

Observed on Paurṇamāsī tithi of Tulā (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Perform hōma with fresh rice from paddy.

Details

पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

तैत्तिरीय-उत्सर्गः पौर्णमास्याम्

Observed on Paurṇamāsī tithi of Pauṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

आपस्तम्बसूत्रेषु

तैषीपक्षस्य रोहिण्यां पौर्णमास्यां वोत्सर्गः ८
अभिप्यन्ते +++(=प्रार्थयन्ते [स्नानादिकं सहैव कर्तुं])+++ वान्योन्यम् १६

… एवं पारायण+++(=यथारुच्यध्ययनमिति केचित्)+++समाप्तौ च - काण्डादि दूर्वारोपणोदधि-धावनवर्जम् २४

प्रक्रिया

Details