2022-11-09

पौषः-10-16 , मेषः-कृत्तिका🌛🌌 , तुला-विशाखा-07-23🌞🌌 , ऊर्जः-08-18🌞🪐 , बुधः

  • Indian civil date: 1944-08-18, Islamic: 1444-04-14 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►17:17; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — कृत्तिका►27:06*; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — वरीयान्►21:12; परिघः►
  • २|🌛-🌞|करणम् — कौलवः►17:17; तैतिलः►29:51*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-4.35° → -4.60°), बुधः (-0.20° → -0.81°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-92.24° → -91.27°), गुरुः (-132.59° → -131.54°), मङ्गलः (141.63° → 142.78°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:19-12:03🌞️-17:47🌇
  • 🌛चन्द्रास्तमयः—06:49; चन्द्रोदयः—18:35

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:19-07:45; साङ्गवः—09:11-10:37; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:21; सायाह्नः—17:47-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:19-07:05; प्रातः-मु॰2—07:05-07:51; साङ्गवः-मु॰2—09:22-10:08; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:39-05:29; मध्यरात्रिः—22:48-01:18

  • राहुकालः—12:03-13:29; यमघण्टः—07:45-09:11; गुलिककालः—10:37-12:03

  • शूलम्—उदीची (►12:26); परिहारः–क्षीरम्

उत्सवाः

  • पार्वण-प्रायश्चित्तावकाशः दर्शे, पूर्ण-स्थालीपाकः, पूर्णमासेष्टिः

पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पूर्णमासेष्टिः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

पूर्ण-स्थालीपाकः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details