2022-11-11

पौषः-10-18 , वृषभः-मृगशीर्षम्🌛🌌 , तुला-विशाखा-07-25🌞🌌 , ऊर्जः-08-20🌞🪐 , शुक्रः

  • Indian civil date: 1944-08-20, Islamic: 1444-04-16 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►20:17; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — शिवः►21:23; सिद्धः►
  • २|🌛-🌞|करणम् — वणिजः►07:22; विष्टिः►20:17; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-4.85° → -5.10°), बुधः (-1.40° → -1.99°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (143.94° → 145.12°), शनैश्चरः (-90.29° → -89.32°), गुरुः (-130.49° → -129.44°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:20-12:03🌞️-17:46🌇
  • 🌛चन्द्रास्तमयः—08:34; चन्द्रोदयः—20:12

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:20-07:46; साङ्गवः—09:11-10:37; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:20-07:06; प्रातः-मु॰2—07:06-07:51; साङ्गवः-मु॰2—09:23-10:09; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:39-05:30; मध्यरात्रिः—22:48-01:19

  • राहुकालः—10:37-12:03; यमघण्टः—14:55-16:21; गुलिककालः—07:46-09:11

  • शूलम्—प्रतीची (►10:54); परिहारः–गुडम्