2022-11-14

पौषः-10-21 , मिथुनम्-पुनर्वसुः🌛🌌 , तुला-विशाखा-07-28🌞🌌 , ऊर्जः-08-23🌞🪐 , सोमः

  • Indian civil date: 1944-08-23, Islamic: 1444-04-19 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►27:24*; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►13:12; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — शुभः►23:36; शुक्लः►
  • २|🌛-🌞|करणम् — गरः►14:08; वणिजः►27:24*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (-3.15° → -3.72°), शुक्रः (-5.60° → -5.84°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-127.35° → -126.31°), शनैश्चरः (-87.38° → -86.41°), मङ्गलः (147.53° → 148.75°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:21-12:03🌞️-17:46🌇
  • 🌛चन्द्रास्तमयः—11:00; चन्द्रोदयः—22:43

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:21-07:47; साङ्गवः—09:12-10:38; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:21-07:07; प्रातः-मु॰2—07:07-07:52; साङ्गवः-मु॰2—09:24-10:09; पूर्वाह्णः-मु॰2—11:41-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:40-05:31; मध्यरात्रिः—22:48-01:19

  • राहुकालः—07:47-09:12; यमघण्टः—10:38-12:03; गुलिककालः—13:29-14:55

  • शूलम्—प्राची (►09:24); परिहारः–दधि

उत्सवाः

  • सायन-वैधृतिः

सायन-वैधृतिः

  • 08:07→