2022-11-15

पौषः-10-22 , कर्कटः-पुष्यः🌛🌌 , तुला-विशाखा-07-29🌞🌌 , ऊर्जः-08-24🌞🪐 , मङ्गलः

  • Indian civil date: 1944-08-24, Islamic: 1444-04-20 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►29:50*; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — पुष्यः►16:10; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — शुक्लः►24:25*; ब्रह्म►
  • २|🌛-🌞|करणम् — विष्टिः►16:38; बवः►29:50*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-5.84° → -6.09°), बुधः (-3.72° → -4.29°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-126.31° → -125.28°), शनैश्चरः (-86.41° → -85.44°), मङ्गलः (148.75° → 149.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:21-12:04🌞️-17:46🌇
  • 🌛चन्द्रास्तमयः—11:44; चन्द्रोदयः—23:32

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:21-07:47; साङ्गवः—09:13-10:38; मध्याह्नः—12:04-13:29; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:21-07:07; प्रातः-मु॰2—07:07-07:53; साङ्गवः-मु॰2—09:24-10:10; पूर्वाह्णः-मु॰2—11:41-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:41-05:31; मध्यरात्रिः—22:48-01:19

  • राहुकालः—14:55-16:20; यमघण्टः—09:13-10:38; गुलिककालः—12:04-13:29

  • शूलम्—उदीची (►10:55); परिहारः–क्षीरम्

उत्सवाः

  • सायन-वैधृतिः

सायन-वैधृतिः

  • →08:59