2022-11-16

पौषः-10-23 , कर्कटः-आश्रेषा🌛🌌 , तुला-विशाखा-07-30🌞🌌 , ऊर्जः-08-25🌞🪐 , बुधः

  • Indian civil date: 1944-08-25, Islamic: 1444-04-21 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►18:56; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►18:45; कार्त्तिकः►

  • 🌛+🌞योगः — ब्रह्म►25:02*; इन्द्रः►
  • २|🌛-🌞|करणम् — बालवः►18:57; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-6.09° → -6.34°), बुधः (-4.29° → -4.85°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (149.99° → 151.24°), गुरुः (-125.28° → -124.24°), शनैश्चरः (-85.44° → -84.47°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:22-12:04🌞️-17:46🌇
  • 🌛चन्द्रास्तमयः—12:25; चन्द्रोदयः—00:20*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:22-07:47; साङ्गवः—09:13-10:38; मध्याह्नः—12:04-13:29; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:22-07:07; प्रातः-मु॰2—07:07-07:53; साङ्गवः-मु॰2—09:24-10:10; पूर्वाह्णः-मु॰2—11:41-12:27; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:41-05:31; मध्यरात्रिः—22:48-01:20

  • राहुकालः—12:04-13:29; यमघण्टः—07:47-09:13; गुलिककालः—10:38-12:04

  • शूलम्—उदीची (►12:27); परिहारः–क्षीरम्