2022-11-17

पौषः-10-23 , सिंहः-मघा🌛🌌 , वृश्चिकः-विशाखा-08-01🌞🌌 , ऊर्जः-08-26🌞🪐 , गुरुः

  • Indian civil date: 1944-08-26, Islamic: 1444-04-22 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►07:57; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — मघा►21:18; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — इन्द्रः►25:18*; वैधृतिः►
  • २|🌛-🌞|करणम् — कौलवः►07:57; तैतिलः►20:50; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (-4.85° → -5.41°), शुक्रः (-6.34° → -6.59°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-124.24° → -123.21°), मङ्गलः (151.24° → 152.50°), शनैश्चरः (-84.47° → -83.51°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:22-12:04🌞️-17:46🌇
  • 🌛चन्द्रास्तमयः—13:04; चन्द्रोदयः—01:08*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:22-07:48; साङ्गवः—09:13-10:39; मध्याह्नः—12:04-13:29; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:22-07:08; प्रातः-मु॰2—07:08-07:53; साङ्गवः-मु॰2—09:25-10:10; पूर्वाह्णः-मु॰2—11:41-12:27; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:41-05:32; मध्यरात्रिः—22:49-01:20

  • राहुकालः—13:29-14:55; यमघण्टः—06:22-07:48; गुलिककालः—09:13-10:39

  • शूलम्—दक्षिणा (►13:58); परिहारः–तैलम्