2022-11-18

पौषः-10-24 , सिंहः-पूर्वफल्गुनी🌛🌌 , वृश्चिकः-विशाखा-08-02🌞🌌 , ऊर्जः-08-27🌞🪐 , शुक्रः

  • Indian civil date: 1944-08-27, Islamic: 1444-04-23 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►09:33; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►23:05; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — वैधृतिः►25:05*; विष्कम्भः►
  • २|🌛-🌞|करणम् — गरः►09:33; वणिजः►22:07; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-6.59° → -6.83°), बुधः (-5.41° → -5.96°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-123.21° → -122.18°), शनैश्चरः (-83.51° → -82.54°), मङ्गलः (152.50° → 153.78°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:23-12:04🌞️-17:46🌇
  • 🌛चन्द्रास्तमयः—13:43; चन्द्रोदयः—01:57*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:23-07:48; साङ्गवः—09:13-10:39; मध्याह्नः—12:04-13:30; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:23-07:08; प्रातः-मु॰2—07:08-07:54; साङ्गवः-मु॰2—09:25-10:10; पूर्वाह्णः-मु॰2—11:41-12:27; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:42-05:32; मध्यरात्रिः—22:49-01:20

  • राहुकालः—10:39-12:04; यमघण्टः—14:55-16:20; गुलिककालः—07:48-09:13

  • शूलम्—प्रतीची (►10:56); परिहारः–गुडम्