2022-11-19

पौषः-10-25 , कन्या-उत्तरफल्गुनी🌛🌌 , वृश्चिकः-विशाखा-08-03🌞🌌 , ऊर्जः-08-28🌞🪐 , शनिः

  • Indian civil date: 1944-08-28, Islamic: 1444-04-24 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►10:30; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►24:11*; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►26:05*; अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — विष्कम्भः►24:20*; प्रीतिः►
  • २|🌛-🌞|करणम् — विष्टिः►10:30; बवः►22:41; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-6.83° → -7.08°), बुधः (-5.96° → -6.51°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (153.78° → 155.07°), गुरुः (-122.18° → -121.16°), शनैश्चरः (-82.54° → -81.58°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:23-12:04🌞️-17:46🌇
  • 🌛चन्द्रास्तमयः—14:22; चन्द्रोदयः—02:46*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:23-07:49; साङ्गवः—09:14-10:39; मध्याह्नः—12:04-13:30; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:23-07:09; प्रातः-मु॰2—07:09-07:54; साङ्गवः-मु॰2—09:25-10:11; पूर्वाह्णः-मु॰2—11:42-12:27; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:42-05:33; मध्यरात्रिः—22:49-01:20

  • राहुकालः—09:14-10:39; यमघण्टः—13:30-14:55; गुलिककालः—06:23-07:49

  • शूलम्—प्राची (►09:25); परिहारः–दधि