2022-11-20

पौषः-10-26 , कन्या-हस्तः🌛🌌 , वृश्चिकः-अनूराधा-08-04🌞🌌 , ऊर्जः-08-29🌞🪐 , भानुः

  • Indian civil date: 1944-08-29, Islamic: 1444-04-25 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►10:41; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — हस्तः►24:33*; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — प्रीतिः►22:58; आयुष्मान्►
  • २|🌛-🌞|करणम् — बालवः►10:41; कौलवः►22:30; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (-6.51° → -7.05°), शुक्रः (-7.08° → -7.32°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-121.16° → -120.14°), मङ्गलः (155.07° → 156.38°), शनैश्चरः (-81.58° → -80.62°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:24-12:05🌞️-17:46🌇
  • 🌛चन्द्रास्तमयः—15:02; चन्द्रोदयः—03:37*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:24-07:49; साङ्गवः—09:14-10:39; मध्याह्नः—12:05-13:30; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:24-07:09; प्रातः-मु॰2—07:09-07:55; साङ्गवः-मु॰2—09:26-10:11; पूर्वाह्णः-मु॰2—11:42-12:27; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:43-05:33; मध्यरात्रिः—22:49-01:21

  • राहुकालः—16:20-17:46; यमघण्टः—12:05-13:30; गुलिककालः—14:55-16:20

  • शूलम्—प्रतीची (►10:56); परिहारः–गुडम्