2022-11-21

पौषः-10-27 , कन्या-चित्रा🌛🌌 , वृश्चिकः-अनूराधा-08-05🌞🌌 , ऊर्जः-08-30🌞🪐 , सोमः

  • Indian civil date: 1944-08-30, Islamic: 1444-04-26 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►10:07; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — चित्रा►24:11*; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — आयुष्मान्►21:02; सौभाग्यः►
  • २|🌛-🌞|करणम् — तैतिलः►10:07; गरः►21:33; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-7.32° → -7.57°), बुधः (-7.05° → -7.59°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-120.14° → -119.12°), शनैश्चरः (-80.62° → -79.66°), मङ्गलः (156.38° → 157.69°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:24-12:05🌞️-17:46🌇
  • 🌛चन्द्रास्तमयः—15:45; चन्द्रोदयः—04:32*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:24-07:49; साङ्गवः—09:15-10:40; मध्याह्नः—12:05-13:30; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:24-07:10; प्रातः-मु॰2—07:10-07:55; साङ्गवः-मु॰2—09:26-10:11; पूर्वाह्णः-मु॰2—11:42-12:28; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:43-05:34; मध्यरात्रिः—22:49-01:21

  • राहुकालः—07:49-09:15; यमघण्टः—10:40-12:05; गुलिककालः—13:30-14:55

  • शूलम्—प्राची (►09:26); परिहारः–दधि