2022-11-22

पौषः-10-28 , तुला-स्वाती🌛🌌 , वृश्चिकः-अनूराधा-08-06🌞🌌 , सहः-09-01🌞🪐 , मङ्गलः

  • Indian civil date: 1944-09-01, Islamic: 1444-04-27 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►08:49; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — स्वाती►23:10; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — सौभाग्यः►18:32; शोभनः►
  • २|🌛-🌞|करणम् — वणिजः►08:49; विष्टिः►19:56; शकुनिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (-7.59° → -8.13°), शुक्रः (-7.57° → -7.81°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (157.69° → 159.02°), गुरुः (-119.12° → -118.10°), शनैश्चरः (-79.66° → -78.70°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:25-12:05🌞️-17:46🌇
  • 🌛चन्द्रास्तमयः—16:31; चन्द्रोदयः—05:30*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:25-07:50; साङ्गवः—09:15-10:40; मध्याह्नः—12:05-13:30; अपराह्णः—14:55-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:25-07:10; प्रातः-मु॰2—07:10-07:55; साङ्गवः-मु॰2—09:26-10:12; पूर्वाह्णः-मु॰2—11:42-12:28; अपराह्णः-मु॰2—13:59-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:43-05:34; मध्यरात्रिः—22:49-01:21

  • राहुकालः—14:55-16:21; यमघण्टः—09:15-10:40; गुलिककालः—12:05-13:30

  • शूलम्—उदीची (►10:57); परिहारः–क्षीरम्