2022-11-24

माघः-(अधिकः)-10.5-01 , वृश्चिकः-अनूराधा🌛🌌 , वृश्चिकः-अनूराधा-08-08🌞🌌 , सहः-09-03🌞🪐 , गुरुः

  • Indian civil date: 1944-09-03, Islamic: 1444-04-29 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►25:37*; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — अनूराधा►19:35; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — अतिगण्डः►12:14; सुकर्म►
  • २|🌛-🌞|करणम् — किंस्तुघ्नः►15:04; बवः►25:37*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (-8.66° → -9.20°), शुक्रः (-8.06° → -8.30°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-117.09° → -116.08°), मङ्गलः (160.35° → 161.70°), शनैश्चरः (-77.74° → -76.78°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:26-12:06🌞️-17:46🌇
  • 🌛चन्द्रोदयः—06:31; चन्द्रास्तमयः—18:17

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:26-07:51; साङ्गवः—09:16-10:41; मध्याह्नः—12:06-13:31; अपराह्णः—14:56-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:26-07:11; प्रातः-मु॰2—07:11-07:56; साङ्गवः-मु॰2—09:27-10:12; पूर्वाह्णः-मु॰2—11:43-12:28; अपराह्णः-मु॰2—13:59-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:44-05:35; मध्यरात्रिः—22:50-01:22

  • राहुकालः—13:31-14:56; यमघण्टः—06:26-07:51; गुलिककालः—09:16-10:41

  • शूलम्—दक्षिणा (►13:59); परिहारः–तैलम्

उत्सवाः

  • दर्श-स्थालीपाकः, दर्शेष्टिः, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

दर्श-स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details