2022-11-25

माघः-(अधिकः)-10.5-02 , वृश्चिकः-ज्येष्ठा🌛🌌 , वृश्चिकः-अनूराधा-08-09🌞🌌 , सहः-09-04🌞🪐 , शुक्रः

  • Indian civil date: 1944-09-04, Islamic: 1444-05-01 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►22:35; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►17:18; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — सुकर्म►08:39; धृतिः►28:54*; शूलः►
  • २|🌛-🌞|करणम् — बालवः►12:07; कौलवः►22:35; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-8.30° → -8.54°), बुधः (-9.20° → -9.72°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (161.70° → 163.05°), गुरुः (-116.08° → -115.07°), शनैश्चरः (-76.78° → -75.82°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:26-12:06🌞️-17:46🌇
  • 🌛चन्द्रोदयः—07:34; चन्द्रास्तमयः—19:18

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:26-07:51; साङ्गवः—09:16-10:41; मध्याह्नः—12:06-13:31; अपराह्णः—14:56-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:26-07:11; प्रातः-मु॰2—07:11-07:57; साङ्गवः-मु॰2—09:27-10:13; पूर्वाह्णः-मु॰2—11:43-12:29; अपराह्णः-मु॰2—13:59-14:45; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:45-05:35; मध्यरात्रिः—22:50-01:22

  • राहुकालः—10:41-12:06; यमघण्टः—14:56-16:21; गुलिककालः—07:51-09:16

  • शूलम्—प्रतीची (►10:58); परिहारः–गुडम्