2022-11-26

माघः-(अधिकः)-10.5-03 , धनुः-मूला🌛🌌 , वृश्चिकः-अनूराधा-08-10🌞🌌 , सहः-09-05🌞🪐 , शनिः

  • Indian civil date: 1944-09-05, Islamic: 1444-05-02 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►19:28; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — मूला►14:56; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — शूलः►25:09*; गण्डः►
  • २|🌛-🌞|करणम् — तैतिलः►09:01; गरः►19:28; वणिजः►29:55*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-9.72° → -10.25°), शुक्रः (-8.54° → -8.79°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-115.07° → -114.07°), मङ्गलः (163.05° → 164.42°), शनैश्चरः (-75.82° → -74.87°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:27-12:06🌞️-17:46🌇
  • 🌛चन्द्रोदयः—08:38; चन्द्रास्तमयः—20:22

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:27-07:52; साङ्गवः—09:16-10:41; मध्याह्नः—12:06-13:31; अपराह्णः—14:56-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:27-07:12; प्रातः-मु॰2—07:12-07:57; साङ्गवः-मु॰2—09:28-10:13; पूर्वाह्णः-मु॰2—11:44-12:29; अपराह्णः-मु॰2—14:00-14:45; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:45-05:36; मध्यरात्रिः—22:50-01:23

  • राहुकालः—09:16-10:41; यमघण्टः—13:31-14:56; गुलिककालः—06:27-07:52

  • शूलम्—प्राची (►09:28); परिहारः–दधि

उत्सवाः

  • सायन-व्यतीपातः

सायन-व्यतीपातः

  • 22:39→