2022-11-28

माघः-(अधिकः)-10.5-05 , मकरः-उत्तराषाढा🌛🌌 , वृश्चिकः-अनूराधा-08-12🌞🌌 , सहः-09-07🌞🪐 , सोमः

  • Indian civil date: 1944-09-07, Islamic: 1444-05-04 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►13:35; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►10:26; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — वृद्धिः►18:00; ध्रुवः►
  • २|🌛-🌞|करणम् — बालवः►13:35; कौलवः►24:17*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (-10.77° → -11.29°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-113.07° → -112.07°), मङ्गलः (165.79° → 167.17°), शुक्रः (-9.03° → -9.27°), शनैश्चरः (-73.91° → -72.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:28-12:07🌞️-17:46🌇
  • 🌛चन्द्रोदयः—10:36; चन्द्रास्तमयः—22:28

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:28-07:53; साङ्गवः—09:17-10:42; मध्याह्नः—12:07-13:32; अपराह्णः—14:57-16:21; सायाह्नः—17:46-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:28-07:13; प्रातः-मु॰2—07:13-07:58; साङ्गवः-मु॰2—09:29-10:14; पूर्वाह्णः-मु॰2—11:44-12:30; अपराह्णः-मु॰2—14:00-14:45; सायाह्नः-मु॰2—16:16-17:01; सायाह्नः-मु॰3—17:01-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:46-05:37; मध्यरात्रिः—22:51-01:23

  • राहुकालः—07:53-09:17; यमघण्टः—10:42-12:07; गुलिककालः—13:32-14:57

  • शूलम्—प्राची (►09:29); परिहारः–दधि