2022-11-29

माघः-(अधिकः)-10.5-06 , मकरः-श्रवणः🌛🌌 , वृश्चिकः-अनूराधा-08-13🌞🌌 , सहः-09-08🌞🪐 , मङ्गलः

  • Indian civil date: 1944-09-08, Islamic: 1444-05-05 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►11:04; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — श्रवणः►08:35; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — ध्रुवः►14:48; व्याघातः►
  • २|🌛-🌞|करणम् — तैतिलः►11:04; गरः►21:58; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-11.29° → -11.80°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-72.96° → -72.01°), गुरुः (-112.07° → -111.08°), शुक्रः (-9.27° → -9.52°), मङ्गलः (167.17° → 168.55°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:28-12:07🌞️-17:46🌇
  • 🌛चन्द्रोदयः—11:28; चन्द्रास्तमयः—23:27

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:28-07:53; साङ्गवः—09:18-10:43; मध्याह्नः—12:07-13:32; अपराह्णः—14:57-16:22; सायाह्नः—17:46-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:28-07:13; प्रातः-मु॰2—07:13-07:59; साङ्गवः-मु॰2—09:29-10:14; पूर्वाह्णः-मु॰2—11:45-12:30; अपराह्णः-मु॰2—14:00-14:46; सायाह्नः-मु॰2—16:16-17:01; सायाह्नः-मु॰3—17:01-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:47-05:37; मध्यरात्रिः—22:51-01:24

  • राहुकालः—14:57-16:22; यमघण्टः—09:18-10:43; गुलिककालः—12:07-13:32

  • शूलम्—उदीची (►11:00); परिहारः–क्षीरम्