2022-11-30

माघः-(अधिकः)-10.5-07 , कुम्भः-श्रविष्ठा🌛🌌 , वृश्चिकः-अनूराधा-08-14🌞🌌 , सहः-09-09🌞🪐 , बुधः

  • Indian civil date: 1944-09-09, Islamic: 1444-05-06 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►08:58; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►07:09; शतभिषक्►30:10*; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — व्याघातः►11:57; हर्षणः►
  • २|🌛-🌞|करणम् — वणिजः►08:58; विष्टिः►20:06; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-11.80° → -12.32°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-72.01° → -71.06°), गुरुः (-111.08° → -110.09°), शुक्रः (-9.52° → -9.76°), मङ्गलः (168.55° → 169.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:29-12:08🌞️-17:47🌇
  • 🌛चन्द्रोदयः—12:15; चन्द्रास्तमयः—00:23*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:29-07:53; साङ्गवः—09:18-10:43; मध्याह्नः—12:08-13:32; अपराह्णः—14:57-16:22; सायाह्नः—17:47-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:29-07:14; प्रातः-मु॰2—07:14-07:59; साङ्गवः-मु॰2—09:30-10:15; पूर्वाह्णः-मु॰2—11:45-12:30; अपराह्णः-मु॰2—14:01-14:46; सायाह्नः-मु॰2—16:16-17:01; सायाह्नः-मु॰3—17:01-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:47-05:38; मध्यरात्रिः—22:52-01:24

  • राहुकालः—12:08-13:32; यमघण्टः—07:53-09:18; गुलिककालः—10:43-12:08

  • शूलम्—उदीची (►12:30); परिहारः–क्षीरम्