2022-12-01

माघः-(अधिकः)-10.5-08 , कुम्भः-पूर्वप्रोष्ठपदा🌛🌌 , वृश्चिकः-अनूराधा-08-15🌞🌌 , सहः-09-10🌞🪐 , गुरुः

  • Indian civil date: 1944-09-10, Islamic: 1444-05-07 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►07:21; शुक्ल-नवमी►30:15*; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►29:41*; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — हर्षणः►09:29; वज्रम्►
  • २|🌛-🌞|करणम् — बवः►07:21; बालवः►18:44; कौलवः►30:15*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (-12.32° → -12.83°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-9.76° → -10.00°), गुरुः (-110.09° → -109.10°), शनैश्चरः (-71.06° → -70.11°), मङ्गलः (169.94° → 171.33°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:29-12:08🌞️-17:47🌇
  • 🌛चन्द्रोदयः—12:59; चन्द्रास्तमयः—01:16*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:29-07:54; साङ्गवः—09:19-10:43; मध्याह्नः—12:08-13:33; अपराह्णः—14:57-16:22; सायाह्नः—17:47-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:29-07:14; प्रातः-मु॰2—07:14-08:00; साङ्गवः-मु॰2—09:30-10:15; पूर्वाह्णः-मु॰2—11:45-12:31; अपराह्णः-मु॰2—14:01-14:46; सायाह्नः-मु॰2—16:17-17:02; सायाह्नः-मु॰3—17:02-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:48-05:38; मध्यरात्रिः—22:52-01:25

  • राहुकालः—13:33-14:57; यमघण्टः—06:29-07:54; गुलिककालः—09:19-10:43

  • शूलम्—दक्षिणा (►14:01); परिहारः–तैलम्