2022-12-02

माघः-(अधिकः)-10.5-10 , मीनः-उत्तरप्रोष्ठपदा🌛🌌 , वृश्चिकः-अनूराधा-08-16🌞🌌 , सहः-09-11🌞🪐 , शुक्रः

  • Indian civil date: 1944-09-11, Islamic: 1444-05-08 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►29:39*; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►29:43*; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►30:22*; ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — वज्रम्►07:25; सिद्धिः►29:46*; व्यतीपातः►
  • २|🌛-🌞|करणम् — तैतिलः►17:53; गरः►29:39*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (-12.83° → -13.33°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-109.10° → -108.12°), शनैश्चरः (-70.11° → -69.16°), शुक्रः (-10.00° → -10.24°), मङ्गलः (171.33° → 172.73°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:30-12:08🌞️-17:47🌇
  • 🌛चन्द्रोदयः—13:41; चन्द्रास्तमयः—02:08*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:30-07:54; साङ्गवः—09:19-10:44; मध्याह्नः—12:08-13:33; अपराह्णः—14:58-16:22; सायाह्नः—17:47-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:30-07:15; प्रातः-मु॰2—07:15-08:00; साङ्गवः-मु॰2—09:30-10:16; पूर्वाह्णः-मु॰2—11:46-12:31; अपराह्णः-मु॰2—14:01-14:46; सायाह्नः-मु॰2—16:17-17:02; सायाह्नः-मु॰3—17:02-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:48-05:39; मध्यरात्रिः—22:52-01:25

  • राहुकालः—10:44-12:08; यमघण्टः—14:58-16:22; गुलिककालः—07:54-09:19

  • शूलम्—प्रतीची (►11:01); परिहारः–गुडम्