2022-12-03

माघः-(अधिकः)-10.5-11 , मीनः-रेवती🌛🌌 , वृश्चिकः-ज्येष्ठा-08-17🌞🌌 , सहः-09-12🌞🪐 , शनिः

  • Indian civil date: 1944-09-12, Islamic: 1444-05-09 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►29:34*; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — रेवती►30:14*; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — व्यतीपातः►28:30*; वरीयान्►
  • २|🌛-🌞|करणम् — वणिजः►17:33; विष्टिः►29:34*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (172.73° → 174.13°), गुरुः (-108.12° → -107.13°), शनैश्चरः (-69.16° → -68.21°), शुक्रः (-10.24° → -10.48°), बुधः (-13.33° → -13.83°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:30-12:09🌞️-17:47🌇
  • 🌛चन्द्रोदयः—14:22; चन्द्रास्तमयः—02:59*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:30-07:55; साङ्गवः—09:20-10:44; मध्याह्नः—12:09-13:33; अपराह्णः—14:58-16:23; सायाह्नः—17:47-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:30-07:15; प्रातः-मु॰2—07:15-08:01; साङ्गवः-मु॰2—09:31-10:16; पूर्वाह्णः-मु॰2—11:46-12:31; अपराह्णः-मु॰2—14:02-14:47; सायाह्नः-मु॰2—16:17-17:02; सायाह्नः-मु॰3—17:02-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:49-05:39; मध्यरात्रिः—22:53-01:25

  • राहुकालः—09:20-10:44; यमघण्टः—13:33-14:58; गुलिककालः—06:30-07:55

  • शूलम्—प्राची (►09:31); परिहारः–दधि