2022-12-05

माघः-(अधिकः)-10.5-13 , मेषः-अश्विनी🌛🌌 , वृश्चिकः-ज्येष्ठा-08-19🌞🌌 , सहः-09-14🌞🪐 , सोमः

  • Indian civil date: 1944-09-14, Islamic: 1444-05-11 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — अश्विनी►07:12; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — परिघः►27:02*; शिवः►
  • २|🌛-🌞|करणम् — कौलवः►18:19; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-106.16° → -105.18°), शनैश्चरः (-67.26° → -66.32°), बुधः (-14.33° → -14.81°), मङ्गलः (175.53° → 176.93°), शुक्रः (-10.72° → -10.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:31-12:10🌞️-17:48🌇
  • 🌛चन्द्रोदयः—15:46; चन्द्रास्तमयः—04:42*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:31-07:56; साङ्गवः—09:21-10:45; मध्याह्नः—12:10-13:34; अपराह्णः—14:59-16:23; सायाह्नः—17:48-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:31-07:17; प्रातः-मु॰2—07:17-08:02; साङ्गवः-मु॰2—09:32-10:17; पूर्वाह्णः-मु॰2—11:47-12:32; अपराह्णः-मु॰2—14:02-14:47; सायाह्नः-मु॰2—16:18-17:03; सायाह्नः-मु॰3—17:03-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:50-05:41; मध्यरात्रिः—22:53-01:26

  • राहुकालः—07:56-09:21; यमघण्टः—10:45-12:10; गुलिककालः—13:34-14:59

  • शूलम्—प्राची (►09:32); परिहारः–दधि