2022-12-06

माघः-(अधिकः)-10.5-13 , मेषः-अपभरणी🌛🌌 , वृश्चिकः-ज्येष्ठा-08-20🌞🌌 , सहः-09-15🌞🪐 , मङ्गलः

  • Indian civil date: 1944-09-15, Islamic: 1444-05-12 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►06:47; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — अपभरणी►08:36; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — शिवः►26:47*; सिद्धः►
  • २|🌛-🌞|करणम् — तैतिलः►06:47; गरः►19:22; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-10.96° → -11.20°), गुरुः (-105.18° → -104.21°), बुधः (-14.81° → -15.30°), मङ्गलः (176.93° → 178.33°), शनैश्चरः (-66.32° → -65.37°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:32-12:10🌞️-17:48🌇
  • 🌛चन्द्रोदयः—16:30; चन्द्रास्तमयः—05:34*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:32-07:57; साङ्गवः—09:21-10:46; मध्याह्नः—12:10-13:35; अपराह्णः—14:59-16:24; सायाह्नः—17:48-19:24
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:32-07:17; प्रातः-मु॰2—07:17-08:02; साङ्गवः-मु॰2—09:32-10:17; पूर्वाह्णः-मु॰2—11:48-12:33; अपराह्णः-मु॰2—14:03-14:48; सायाह्नः-मु॰2—16:18-17:03; सायाह्नः-मु॰3—17:03-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:50-05:41; मध्यरात्रिः—22:54-01:27

  • राहुकालः—14:59-16:24; यमघण्टः—09:21-10:46; गुलिककालः—12:10-13:35

  • शूलम्—उदीची (►11:02); परिहारः–क्षीरम्