2022-12-11

माघः-(अधिकः)-10.5-18 , मिथुनम्-पुनर्वसुः🌛🌌 , वृश्चिकः-ज्येष्ठा-08-25🌞🌌 , सहः-09-20🌞🪐 , भानुः

  • Indian civil date: 1944-09-20, Islamic: 1444-05-17 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►16:15; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►20:33; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — ब्रह्म►29:10*; इन्द्रः►
  • २|🌛-🌞|करणम् — विष्टिः►16:15; बवः►29:31*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-12.16° → -12.40°), गुरुः (-100.35° → -99.40°), बुधः (-17.13° → -17.56°), शनैश्चरः (-61.61° → -60.67°), मङ्गलः (-176.08° → -174.69°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:35-12:12🌞️-17:50🌇
  • 🌛चन्द्रास्तमयः—08:55; चन्द्रोदयः—20:36

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:35-07:59; साङ्गवः—09:24-10:48; मध्याह्नः—12:12-13:37; अपराह्णः—15:01-16:25; सायाह्नः—17:50-19:25
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:35-07:20; प्रातः-मु॰2—07:20-08:05; साङ्गवः-मु॰2—09:35-10:20; पूर्वाह्णः-मु॰2—11:50-12:35; अपराह्णः-मु॰2—14:05-14:50; सायाह्नः-मु॰2—16:20-17:05; सायाह्नः-मु॰3—17:05-17:50
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:53-05:44; मध्यरात्रिः—22:56-01:29

  • राहुकालः—16:25-17:50; यमघण्टः—12:12-13:37; गुलिककालः—15:01-16:25

  • शूलम्—प्रतीची (►11:05); परिहारः–गुडम्