2022-12-12

माघः-(अधिकः)-10.5-19 , कर्कटः-पुष्यः🌛🌌 , वृश्चिकः-ज्येष्ठा-08-26🌞🌌 , सहः-09-21🌞🪐 , सोमः

  • Indian civil date: 1944-09-21, Islamic: 1444-05-18 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►18:49; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — पुष्यः►23:33; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — इन्द्रः►30:01*; वैधृतिः►
  • २|🌛-🌞|करणम् — बालवः►18:49; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-174.69° → -173.31°), गुरुः (-99.40° → -98.44°), शुक्रः (-12.40° → -12.64°), शनैश्चरः (-60.67° → -59.73°), बुधः (-17.56° → -17.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:35-12:13🌞️-17:50🌇
  • 🌛चन्द्रास्तमयः—09:40; चन्द्रोदयः—21:26

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:35-08:00; साङ्गवः—09:24-10:48; मध्याह्नः—12:13-13:37; अपराह्णः—15:01-16:26; सायाह्नः—17:50-19:26
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:35-07:20; प्रातः-मु॰2—07:20-08:05; साङ्गवः-मु॰2—09:35-10:20; पूर्वाह्णः-मु॰2—11:50-12:35; अपराह्णः-मु॰2—14:05-14:50; सायाह्नः-मु॰2—16:20-17:05; सायाह्नः-मु॰3—17:05-17:50
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:53-05:44; मध्यरात्रिः—22:56-01:30

  • राहुकालः—08:00-09:24; यमघण्टः—10:48-12:13; गुलिककालः—13:37-15:01

  • शूलम्—प्राची (►09:35); परिहारः–दधि