2022-12-13

माघः-(अधिकः)-10.5-20 , कर्कटः-आश्रेषा🌛🌌 , वृश्चिकः-ज्येष्ठा-08-27🌞🌌 , सहः-09-22🌞🪐 , मङ्गलः

  • Indian civil date: 1944-09-22, Islamic: 1444-05-19 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►21:21; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►26:30*; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — वैधृतिः►
  • २|🌛-🌞|करणम् — कौलवः►08:06; तैतिलः►21:21; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-17.96° → -18.35°), गुरुः (-98.44° → -97.49°), शनैश्चरः (-59.73° → -58.79°), शुक्रः (-12.64° → -12.87°), मङ्गलः (-173.31° → -171.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:36-12:13🌞️-17:51🌇
  • 🌛चन्द्रास्तमयः—10:21; चन्द्रोदयः—22:14

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:36-08:00; साङ्गवः—09:25-10:49; मध्याह्नः—12:13-13:38; अपराह्णः—15:02-16:26; सायाह्नः—17:51-19:26
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:36-07:21; प्रातः-मु॰2—07:21-08:06; साङ्गवः-मु॰2—09:36-10:21; पूर्वाह्णः-मु॰2—11:51-12:36; अपराह्णः-मु॰2—14:06-14:51; सायाह्नः-मु॰2—16:21-17:06; सायाह्नः-मु॰3—17:06-17:51
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:54-05:45; मध्यरात्रिः—22:57-01:30

  • राहुकालः—15:02-16:26; यमघण्टः—09:25-10:49; गुलिककालः—12:13-13:38

  • शूलम्—उदीची (►11:06); परिहारः–क्षीरम्