2022-12-14

माघः-(अधिकः)-10.5-21 , सिंहः-मघा🌛🌌 , वृश्चिकः-ज्येष्ठा-08-28🌞🌌 , सहः-09-23🌞🪐 , बुधः

  • Indian civil date: 1944-09-23, Islamic: 1444-05-20 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►23:42; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — मघा►29:13*; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — वैधृतिः►06:49; विष्कम्भः►
  • २|🌛-🌞|करणम् — गरः►10:34; वणिजः►23:42; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-12.87° → -13.11°), गुरुः (-97.49° → -96.54°), मङ्गलः (-171.93° → -170.55°), बुधः (-18.35° → -18.71°), शनैश्चरः (-58.79° → -57.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:36-12:14🌞️-17:51🌇
  • 🌛चन्द्रास्तमयः—11:01; चन्द्रोदयः—23:01

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:36-08:01; साङ्गवः—09:25-10:49; मध्याह्नः—12:14-13:38; अपराह्णः—15:02-16:27; सायाह्नः—17:51-19:27
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:36-07:21; प्रातः-मु॰2—07:21-08:06; साङ्गवः-मु॰2—09:36-10:21; पूर्वाह्णः-मु॰2—11:51-12:36; अपराह्णः-मु॰2—14:06-14:51; सायाह्नः-मु॰2—16:21-17:06; सायाह्नः-मु॰3—17:06-17:51
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:54-05:45; मध्यरात्रिः—22:57-01:31

  • राहुकालः—12:14-13:38; यमघण्टः—08:01-09:25; गुलिककालः—10:49-12:14

  • शूलम्—उदीची (►12:36); परिहारः–क्षीरम्