2022-12-16

माघः-(अधिकः)-10.5-23 , सिंहः-पूर्वफल्गुनी🌛🌌 , धनुः-ज्येष्ठा-09-01🌞🌌 , सहः-09-25🌞🪐 , शुक्रः

  • Indian civil date: 1944-09-25, Islamic: 1444-05-22 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►27:02*; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►07:32; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►09:31; मूला►
    • राशि-मासः — कार्त्तिकः►09:31; मार्गशीर्षः►

  • 🌛+🌞योगः — प्रीतिः►07:41; आयुष्मान्►
  • २|🌛-🌞|करणम् — बालवः►14:26; कौलवः►27:02*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-19.04° → -19.34°), शुक्रः (-13.35° → -13.59°), गुरुः (-95.60° → -94.66°), मङ्गलः (-169.19° → -167.83°), शनैश्चरः (-56.92° → -55.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:37-12:15🌞️-17:52🌇
  • 🌛चन्द्रास्तमयः—12:17; चन्द्रोदयः—00:36*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:37-08:02; साङ्गवः—09:26-10:50; मध्याह्नः—12:15-13:39; अपराह्णः—15:03-16:27; सायाह्नः—17:52-19:28
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:37-07:22; प्रातः-मु॰2—07:22-08:07; साङ्गवः-मु॰2—09:37-10:22; पूर्वाह्णः-मु॰2—11:52-12:37; अपराह्णः-मु॰2—14:07-14:52; सायाह्नः-मु॰2—16:22-17:07; सायाह्नः-मु॰3—17:07-17:52
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:55-05:46; मध्यरात्रिः—22:58-01:32

  • राहुकालः—10:50-12:15; यमघण्टः—15:03-16:27; गुलिककालः—08:02-09:26

  • शूलम्—प्रतीची (►11:07); परिहारः–गुडम्