2022-12-17

माघः-(अधिकः)-10.5-24 , कन्या-उत्तरफल्गुनी🌛🌌 , धनुः-मूला-09-02🌞🌌 , सहः-09-26🌞🪐 , शनिः

  • Indian civil date: 1944-09-26, Islamic: 1444-05-23 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►27:41*; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►09:15; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — आयुष्मान्►07:29; सौभाग्यः►
  • २|🌛-🌞|करणम् — तैतिलः►15:28; गरः►27:41*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-55.99° → -55.05°), मङ्गलः (-167.83° → -166.48°), बुधः (-19.34° → -19.60°), गुरुः (-94.66° → -93.72°), शुक्रः (-13.59° → -13.82°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:38-12:15🌞️-17:52🌇
  • 🌛चन्द्रास्तमयः—12:56; चन्द्रोदयः—01:25*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:38-08:02; साङ्गवः—09:27-10:51; मध्याह्नः—12:15-13:39; अपराह्णः—15:04-16:28; सायाह्नः—17:52-19:28
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:38-07:23; प्रातः-मु॰2—07:23-08:08; साङ्गवः-मु॰2—09:38-10:23; पूर्वाह्णः-मु॰2—11:53-12:38; अपराह्णः-मु॰2—14:07-14:52; सायाह्नः-मु॰2—16:22-17:07; सायाह्नः-मु॰3—17:07-17:52
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:56-05:47; मध्यरात्रिः—22:59-01:32

  • राहुकालः—09:27-10:51; यमघण्टः—13:39-15:04; गुलिककालः—06:38-08:02

  • शूलम्—प्राची (►09:38); परिहारः–दधि