2022-12-18

माघः-(अधिकः)-10.5-25 , कन्या-हस्तः🌛🌌 , धनुः-मूला-09-03🌞🌌 , सहः-09-27🌞🪐 , भानुः

  • Indian civil date: 1944-09-27, Islamic: 1444-05-24 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►27:32*; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — हस्तः►10:16; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — सौभाग्यः►06:43; शोभनः►29:19*; अतिगण्डः►
  • २|🌛-🌞|करणम् — वणिजः►15:43; विष्टिः►27:32*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-13.82° → -14.06°), शनैश्चरः (-55.05° → -54.12°), मङ्गलः (-166.48° → -165.14°), गुरुः (-93.72° → -92.78°), बुधः (-19.60° → -19.81°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:39-12:16🌞️-17:53🌇
  • 🌛चन्द्रास्तमयः—13:36; चन्द्रोदयः—02:16*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:39-08:03; साङ्गवः—09:27-10:51; मध्याह्नः—12:16-13:40; अपराह्णः—15:04-16:28; सायाह्नः—17:53-19:28
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:39-07:23; प्रातः-मु॰2—07:23-08:08; साङ्गवः-मु॰2—09:38-10:23; पूर्वाह्णः-मु॰2—11:53-12:38; अपराह्णः-मु॰2—14:08-14:53; सायाह्नः-मु॰2—16:23-17:08; सायाह्नः-मु॰3—17:08-17:53
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:56-05:47; मध्यरात्रिः—22:59-01:33

  • राहुकालः—16:28-17:53; यमघण्टः—12:16-13:40; गुलिककालः—15:04-16:28

  • शूलम्—प्रतीची (►11:08); परिहारः–गुडम्