2022-12-19

माघः-(अधिकः)-10.5-26 , तुला-चित्रा🌛🌌 , धनुः-मूला-09-04🌞🌌 , सहः-09-28🌞🪐 , सोमः

  • Indian civil date: 1944-09-28, Islamic: 1444-05-25 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►26:32*; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — चित्रा►10:28; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — अतिगण्डः►27:16*; सुकर्म►
  • २|🌛-🌞|करणम् — बवः►15:08; बालवः►26:32*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-54.12° → -53.19°), शुक्रः (-14.06° → -14.29°), मङ्गलः (-165.14° → -163.80°), गुरुः (-92.78° → -91.85°), बुधः (-19.81° → -19.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:39-12:16🌞️-17:53🌇
  • 🌛चन्द्रास्तमयः—14:19; चन्द्रोदयः—03:11*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:39-08:03; साङ्गवः—09:28-10:52; मध्याह्नः—12:16-13:40; अपराह्णः—15:05-16:29; सायाह्नः—17:53-19:29
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:39-07:24; प्रातः-मु॰2—07:24-08:09; साङ्गवः-मु॰2—09:39-10:24; पूर्वाह्णः-मु॰2—11:54-12:39; अपराह्णः-मु॰2—14:08-14:53; सायाह्नः-मु॰2—16:23-17:08; सायाह्नः-मु॰3—17:08-17:53
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:57-05:48; मध्यरात्रिः—23:00-01:33

  • राहुकालः—08:03-09:28; यमघण्टः—10:52-12:16; गुलिककालः—13:40-15:05

  • शूलम्—प्राची (►09:39); परिहारः–दधि