2022-12-20

माघः-(अधिकः)-10.5-27 , तुला-स्वाती🌛🌌 , धनुः-मूला-09-05🌞🌌 , सहः-09-29🌞🪐 , मङ्गलः

  • Indian civil date: 1944-09-29, Islamic: 1444-05-26 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►24:45*; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — स्वाती►09:52; विशाखा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — सुकर्म►24:36*; धृतिः►
  • २|🌛-🌞|करणम् — कौलवः►13:45; तैतिलः►24:45*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-19.96° → -20.06°), शनैश्चरः (-53.19° → -52.26°), मङ्गलः (-163.80° → -162.48°), शुक्रः (-14.29° → -14.53°), गुरुः (-91.85° → -90.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:40-12:17🌞️-17:54🌇
  • 🌛चन्द्रास्तमयः—15:06; चन्द्रोदयः—04:10*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:40-08:04; साङ्गवः—09:28-10:52; मध्याह्नः—12:17-13:41; अपराह्णः—15:05-16:29; सायाह्नः—17:54-19:29
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:40-07:25; प्रातः-मु॰2—07:25-08:09; साङ्गवः-मु॰2—09:39-10:24; पूर्वाह्णः-मु॰2—11:54-12:39; अपराह्णः-मु॰2—14:09-14:54; सायाह्नः-मु॰2—16:24-17:09; सायाह्नः-मु॰3—17:09-17:54
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:57-05:48; मध्यरात्रिः—23:00-01:34

  • राहुकालः—15:05-16:29; यमघण्टः—09:28-10:52; गुलिककालः—12:17-13:41

  • शूलम्—उदीची (►11:09); परिहारः–क्षीरम्