2022-12-21

माघः-(अधिकः)-10.5-28 , वृश्चिकः-विशाखा🌛🌌 , धनुः-मूला-09-06🌞🌌 , सहः-09-30🌞🪐 , बुधः

  • Indian civil date: 1944-09-30, Islamic: 1444-05-27 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►22:16; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — विशाखा►08:31; अनूराधा►30:31*; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — धृतिः►21:21; शूलः►
  • २|🌛-🌞|करणम् — गरः►11:35; वणिजः►22:16; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-20.06° → -20.07°), मङ्गलः (-162.48° → -161.17°), शनैश्चरः (-52.26° → -51.33°), शुक्रः (-14.53° → -14.77°), गुरुः (-90.91° → -89.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:40-12:17🌞️-17:54🌇
  • 🌛चन्द्रास्तमयः—15:59; चन्द्रोदयः—05:12*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:40-08:04; साङ्गवः—09:29-10:53; मध्याह्नः—12:17-13:41; अपराह्णः—15:06-16:30; सायाह्नः—17:54-19:30
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:40-07:25; प्रातः-मु॰2—07:25-08:10; साङ्गवः-मु॰2—09:40-10:25; पूर्वाह्णः-मु॰2—11:55-12:40; अपराह्णः-मु॰2—14:09-14:54; सायाह्नः-मु॰2—16:24-17:09; सायाह्नः-मु॰3—17:09-17:54
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:49; मध्यरात्रिः—23:01-01:34

  • राहुकालः—12:17-13:41; यमघण्टः—08:04-09:29; गुलिककालः—10:53-12:17

  • शूलम्—उदीची (►12:40); परिहारः–क्षीरम्