2022-12-22

माघः-(अधिकः)-10.5-29 , वृश्चिकः-ज्येष्ठा🌛🌌 , धनुः-मूला-09-07🌞🌌 , सहस्यः-10-01🌞🪐 , गुरुः

  • Indian civil date: 1944-10-01, Islamic: 1444-05-28 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►19:13; अमावास्या►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►28:00*; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — शूलः►17:39; गण्डः►
  • २|🌛-🌞|करणम् — विष्टिः►08:48; शकुनिः►19:13; चतुष्पात्►29:32*; नाग►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-14.77° → -15.00°), बुधः (-20.07° → -20.01°), गुरुः (-89.99° → -89.06°), शनैश्चरः (-51.33° → -50.40°), मङ्गलः (-161.17° → -159.87°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:41-12:18🌞️-17:55🌇
  • 🌛चन्द्रास्तमयः—16:57; चन्द्रोदयः—06:17*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:41-08:05; साङ्गवः—09:29-10:53; मध्याह्नः—12:18-13:42; अपराह्णः—15:06-16:30; सायाह्नः—17:55-19:30
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:41-07:26; प्रातः-मु॰2—07:26-08:10; साङ्गवः-मु॰2—09:40-10:25; पूर्वाह्णः-मु॰2—11:55-12:40; अपराह्णः-मु॰2—14:10-14:55; सायाह्नः-मु॰2—16:25-17:10; सायाह्नः-मु॰3—17:10-17:55
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:49; मध्यरात्रिः—23:01-01:34

  • राहुकालः—13:42-15:06; यमघण्टः—06:41-08:05; गुलिककालः—09:29-10:53

  • शूलम्—दक्षिणा (►14:10); परिहारः–तैलम्

उत्सवाः

  • सायन-व्यतीपातः

सायन-व्यतीपातः

  • 15:10→