2022-12-26

माघः-11-04 , मकरः-श्रवणः🌛🌌 , धनुः-मूला-09-11🌞🌌 , सहस्यः-10-05🌞🪐 , सोमः

  • Indian civil date: 1944-10-05, Islamic: 1444-06-02 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►25:38*; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — श्रवणः►16:39; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — हर्षणः►20:58; वज्रम्►
  • २|🌛-🌞|करणम् — वणिजः►15:11; विष्टिः►25:38*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-86.30° → -85.39°), बुधः (-19.17° → -18.63°), शनैश्चरः (-47.62° → -46.70°), मङ्गलः (-156.03° → -154.78°), शुक्रः (-15.71° → -15.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:42-12:20🌞️-17:57🌇
  • 🌛चन्द्रोदयः—09:18; चन्द्रास्तमयः—21:16

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:42-08:07; साङ्गवः—09:31-10:55; मध्याह्नः—12:20-13:44; अपराह्णः—15:08-16:32; सायाह्नः—17:57-19:32
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:42-07:27; प्रातः-मु॰2—07:27-08:12; साङ्गवः-मु॰2—09:42-10:27; पूर्वाह्णः-मु॰2—11:57-12:42; अपराह्णः-मु॰2—14:12-14:57; सायाह्नः-मु॰2—16:27-17:12; सायाह्नः-मु॰3—17:12-17:57
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:00-05:51; मध्यरात्रिः—23:03-01:36

  • राहुकालः—08:07-09:31; यमघण्टः—10:55-12:20; गुलिककालः—13:44-15:08

  • शूलम्—प्राची (►09:42); परिहारः–दधि